अपरान्तः
१. पश्चिमी तट‚ पश्चिमी प्रदेश अथवा वहां के निवासी । २. हाथी की पिछली टांग । ३. मृत्यु
1. the western extremity, the country or the inhabitants of the western border । 2. the hind legs of elephant । 3. death
अपरान्तः — यूरोपामेरीकाखण्डे वर्तमानाः देशाः।; "अधुना अधिकेभ्यः भारतीयेभ्यः अपरान्तस्य सङ्गीतं रोचते।" (noun)