संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अपरान्तः

१. पश्चिमी तट‚ पश्चिमी प्रदेश अथवा वहां के निवासी । २. हाथी की पिछली टांग । ३. मृत्यु

1. the western extremity, the country or the inhabitants of the western border । 2. the hind legs of elephant । 3. death

शब्द-भेद : पुं.
संस्कृत — हिन्दी

अपरान्तः — यूरोपामेरीकाखण्डे वर्तमानाः देशाः।; "अधुना अधिकेभ्यः भारतीयेभ्यः अपरान्तस्य सङ्गीतं रोचते।" (noun)