संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अपवर्ग — emancipation (Noun)

Monier–Williams

अपवर्ग — {apa-varga} &c. {apa-√vṛj}

अपवर्ग — {apa-varga} m. completion, end (e.g. {pañcâpavarga}, coming to an end in five days) KātyŚr. &c##the emancipation of the soul from bodily existence, exemption from further transmigration##final beatitude BhP. &c##gift, donation ĀśvŚr##restriction (of a rule) Suśr. Śulb

इन्हें भी देखें : अपवर्गद; मुक्तिः, मोक्षः, कैवल्यम्, निर्वाणम्, श्रेयः, निःश्रेयसम्, अपवर्गः; अनुप्रदानम्, अंहितिः, अपवर्गः, अपसर्जनम्, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उपसत्तिः, उपसदः, दत्तम्, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्, अपवर्जनम्; मोक्षः, मुक्तिः, कैवल्यम्, तथागतिः, अपुनर्भवः, श्रेयः, निःश्रेयसम्, अमृतम्, अपवर्गः, निर्वाणम;

These Also : emancipation;