हिन्दी — अंग्रेजी
अपवर्जन — exclusion (Noun)
Monier–Williams
अपवर्जन — {apa-varjana} n. completion, discharging a debt or obligation Hariv##transmitting, giving in marriage (a daughter) MBh##final emancipation or beatitude L##abandoning L
इन्हें भी देखें :
अपवर्जनीय;
प्रवृज्, परिहृ, निह्नु, पराहा, प्रोज्झ्, अपसच्;
अनुप्रदानम्, अंहितिः, अपवर्गः, अपसर्जनम्, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उपसत्तिः, उपसदः, दत्तम्, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्, अपवर्जनम्;
These Also :
exclude;
exclusion;