Monier–Williams
अपसर्जन — {apa-sarjana} n. (√{sṛj}), abandonment L##gift or donation L##final emancipation of the soul L. (cf. {apa-√vṛj}.)
इन्हें भी देखें :
अपसर्जनम्, उपेक्षा, प्रतिनिःसर्गः, विहीनता, उत्त्यागः;
अनुप्रदानम्, अंहितिः, अपवर्गः, अपसर्जनम्, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उपसत्तिः, उपसदः, दत्तम्, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्, अपवर्जनम्;