अपसर्प
चार‚ दूत
spy
पर्यायः : गुप्तचरः
उदाहरणम् : सोSपसर्पैर्जजागार‚ रघु. १७⁄५२ ।
Monier–Williams
अपसर्प — {apa-sarpa} m. a secret emissary or agent, spy Bālar
इन्हें भी देखें :
अपसर्पण;
अपसर्पणम्, प्रतिप्रयाणम्;
गुप्तचरः, अपसर्पः, गूढचारः, गूढचारी, चरः, चारः, चारकः, चारणः, चारी, भीमरः, मन्त्रज्ञः, मन्थरः, विचारकः, सूचि, हेरकः, उपचरकः;