संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अपसर्प

चार‚ दूत

spy

पर्यायः : गुप्तचरः
उदाहरणम् : सोSपसर्पैर्जजागार‚ रघु. १७⁄५२ ।
Monier–Williams

अपसर्प — {apa-sarpa} m. a secret emissary or agent, spy Bālar

इन्हें भी देखें : अपसर्पण; अपसर्पणम्, प्रतिप्रयाणम्; गुप्तचरः, अपसर्पः, गूढचारः, गूढचारी, चरः, चारः, चारकः, चारणः, चारी, भीमरः, मन्त्रज्ञः, मन्थरः, विचारकः, सूचि, हेरकः, उपचरकः;