संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अपसिद्धान्तः — जैनशास्त्रानुसारेण प्रचलितस्य सिद्धान्तस्य विरुद्धः सिद्धान्तः।; "अपसिद्धान्ताः हातव्याः।" (noun)

अपसिद्धान्तः — यदा मतस्य सिद्धान्तस्य विपरीतं कथ्यते।; "शास्त्रिणः अपसिद्धान्तः केनापि न स्वीकृतः।" (noun)

अपसिद्धान्तः — प्रचलितस्य सिद्धान्तस्य विरुद्धः विचारः।; "तस्य अपसिद्धान्तस्य सर्वैः विरोधः क्रियते।" (noun)