संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अपस्नानम्

स्नानोदक‚ नहाने के लिये जल

water for bath

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

अपस्नानम् — कस्यापि मृत्योः पश्चात् उदककार्यस्य समये कुटुम्बेन कृतं स्नानम्।; "अपस्नानस्य अनन्तरं सर्वैः भोजनं कृतम्।" (noun)