संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अपहारकः, अपहर्ता, अपहारी — यः व्ययशीलः अस्ति।; "केनचित् अपहर्त्रा स्वस्य धनं व्ययितम्।" (noun)

अपहारकः, अपहर्ता, अपहारी — यः अन्यस्य धनादीन् हरति।; "अपहारकेण बसयानं लुण्ठितम्।" (noun)