संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अपात्रकृत्या — यद् कृत्वा ब्राह्मणः अपात्रः भवति तत् कर्म।; "मद्यमांसादीनां सेवनम् अपात्रकृत्या भवति।" (noun)

Monier–Williams

अपात्रकृत्या — {kṛtyā} f. acting unbecomingly, doing degrading offices (as for a Brāhman to receive wealth improperly acquired, to trade, to serve a Śūdra, and to utter an untruth) Mn. xi, 125