संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अपात्रदायिन् — अनर्हाय मनुष्याय यः दानं ददाति।; "अपात्रदायी मनुष्यः किञ्चित् कालानन्तरम् अनुतप्यते।" (adjective)

Monier–Williams

अपात्रदायिन् — {dāyin} mfn. giving to the undeserving