संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अपादानम्

दूर करना‚ वह जिससे कुछ अलग होता है‚ पंचमी विभक्ति का आधार

separation, notion of the ablative

विवरणम् : ध्रुवमपायेSपादानम्
शब्द-भेद : नपुं., संज्ञा
संस्कृत — हिन्दी

अपादानम् — व्याकरणे तत् कारकं यत् एकस्य वस्तुनः अन्यस्मात् वियोगं दर्शयति।; "अपादानस्य प्रत्ययाः ङसि भ्याम् भ्यस्य इत्येते सन्ति इति पाणिनिना उक्तम्।" (noun)

इन्हें भी देखें : कारकम्;