अपादानम्
दूर करना‚ वह जिससे कुछ अलग होता है‚ पंचमी विभक्ति का आधार
separation, notion of the ablative
अपादानम् — व्याकरणे तत् कारकं यत् एकस्य वस्तुनः अन्यस्मात् वियोगं दर्शयति।; "अपादानस्य प्रत्ययाः ङसि भ्याम् भ्यस्य इत्येते सन्ति इति पाणिनिना उक्तम्।" (noun)
इन्हें भी देखें :