संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अपानः

गुदस्थ वायु‚ बाहर निकलने वाला श्वास

expiration

शब्द-भेद : पुं., संज्ञा
संस्कृत — हिन्दी

अपानः — शरीरस्थेषु पञ्चसु वायुषु गुदस्थः वायुः।; "गुदात् निष्कास्यमानानां पदार्थानां निष्कासनस्य कार्यम् अपानः करोति।" (noun)