संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अपारम् — साङ्ख्यानुसारेण सा तुष्टिः या धनार्जनस्य परिश्रमात् निन्दायाः च मुक्तेः अन्ततरं प्राप्यते।; "भूरिप्रयत्नैः अपि तैः अपारं न लब्धम्।" (noun)

अपारम् — नास्ति पारम् यस्य तत्।; "अधुना वैज्ञानिकाः अपारं किमपि नास्ति इति मन्यन्ते।" (adjective)