संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अपिवान्यवत्सा — {apivānya-vatsā} = {abhivānyā}, q.v. Kauś

अपिवान्यवत्सा — {apivānya-vatsā} {Kauś.}), f. cow who suckles an adopted calf (cf. also {ni-vānyā}, &c.)