संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अपुत्र — यस्य सन्तानं नास्ति।(पुत्र); "अपुत्रकेण मङ्गलेन द्वितीयः विवाहः अस्वीकृतः।" (adjective)

Monier–Williams

अपुत्र — {á-putra} m. not a son ŚBr. xiv##({a-pútra}), mf({ā})n. sonless ŚBr. &c

इन्हें भी देखें : अपुत्रता; अपुत्रक; अपुत्रिक; अपुत्रिय; निष्पुत्रता, पुत्रहीनता, अपुत्रियता; पुत्रवत्, पुत्रतुल्यम्;