संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अपूपः

हलवा

cake, cake of flour, meal, honeycomb, a kind of fine bread, wheat

पर्यायः : अपूपकः
शब्द-भेद : संज्ञा

अपूपः

पूआ‚ मालपूआ‚ पूड़ा

cake of flour

शब्द-भेद : संज्ञा, पुं.
संस्कृत — हिन्दी

अपूपः — गोधूमस्य रोटिकाविशेषः।; "मङ्गलायै अपूपम् अतीव रोचते।" (noun)

इन्हें भी देखें : गोधूम, बहुदुग्धः, अपूपः, म्लेच्छभोजनः, यवनः, निस्तुषक्षीरः, रसालः, सुमनाः; पुरोडाशः, अपूपः; मधुकोशम्, क्षौद्रपटलः, क्षौद्रपटलम्, अपूपः; वनस्पतिजतैलम्; क्षोदः, पिष्टम्, गुण्डिकः, गुण्डिका, समीदः, समिता; अपूपः, पिष्टकः; पूपः, अपूपः, पिष्टकः, करम्भः; पिष्टकः, पूपः, अपूपः, शुष्कापूपिका, विपक्वकः, बिस्कटी, पूपकः, पूपिका;