अपूपः
हलवा
cake, cake of flour, meal, honeycomb, a kind of fine bread, wheat
अपूपः
पूआ‚ मालपूआ‚ पूड़ा
cake of flour
संस्कृत — हिन्दी
अपूपः — गोधूमस्य रोटिकाविशेषः।; "मङ्गलायै अपूपम् अतीव रोचते।" (noun)
इन्हें भी देखें :
गोधूम, बहुदुग्धः, अपूपः, म्लेच्छभोजनः, यवनः, निस्तुषक्षीरः, रसालः, सुमनाः;
पुरोडाशः, अपूपः;
मधुकोशम्, क्षौद्रपटलः, क्षौद्रपटलम्, अपूपः;
वनस्पतिजतैलम्;
क्षोदः, पिष्टम्, गुण्डिकः, गुण्डिका, समीदः, समिता;
अपूपः, पिष्टकः;
पूपः, अपूपः, पिष्टकः, करम्भः;
पिष्टकः, पूपः, अपूपः, शुष्कापूपिका, विपक्वकः, बिस्कटी, पूपकः, पूपिका;