संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अपूपशाला

हलवाई की दूकान

confectioner's shop

शब्द-भेद : संज्ञा, स्‍त्री.
संस्कृत — हिन्दी

अपूपशाला — तद् कार्यस्थलं यत्र सुपिष्टकादि निर्मीयते विक्रीयते च।; "मनोहरः अपूपशालायां कार्यं करोति।" (noun)