संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अप्रकृताश्रितश्लेषः — श्लेषशब्दालङ्कारस्य भेदः।; "अप्रकृताश्रितश्लेषे अप्रकृतस्य अप्रस्तुतस्य च श्लेषः भवति।" (noun)