संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अप्रखर — यस्मिन् उपस्करादयः न सन्ति।; "अप्रखरं चायं मह्यं रोचते।" (adjective)

Monier–Williams

अप्रखर — {a-prakhara} mfn. dull, obtuse L##bland, mild L