संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अप्रगाध — अतीव गभीरं गहनं वा।; "दुर्घटनायां मनोजस्य अप्रगाधा हानिः जाता।" (adjective)