संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अप्रतिपन्न — स्वस्य कर्तव्यविषये अनभिज्ञः।; "अप्रतिपन्नः मनुष्यः उद्योगात् निष्कासितः।" (adjective)

Monier–Williams

अप्रतिपन्न — {a-pratipanna} mfn. unascertained##unaccomplished