संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अप्रतिभ — यस्मिन् प्रतिभा न विद्यते।; "प्रयासेन अप्रतिभः अपि स्वस्य प्रतिभायाः विकासं कर्तुं शक्नोति।" (adjective)

Monier–Williams

अप्रतिभ — {a-pratibha} mfn. modest, bashful L##({ā}), f. shyness, timidity Nyāyad

इन्हें भी देखें : अप्रतिभट; अप्रतिभा; मन्द, शिथिल, अप्रतिभ, अतत्पर;

These Also : unsubdivided;