संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अविरुग्ण

अप्रतिहत

unobstructed

शब्द-भेद : विशे.
संस्कृत — हिन्दी

अप्रतिहत — यस्य विघातः न अभवत्।; "अप्रतिहताः क्रीडकाः क्रीडाङ्गणे अन्तं यावत् चिरस्थायिनः अभवन्।" (adjective)

Monier–Williams

अप्रतिहत — {a-pratihata} mfn. uninterrupted, unobstructed, irresistible##unaffected, unimpaired, indestructible, uninjured, not passed away PārGṛ

इन्हें भी देखें : अप्रतिहतनेत्र; अप्रहत, अहत, अनघ, अप्रतिहत; प्रस्रु, स्रु, प्रस्यन्द्, प्रस्यंद, निष्यन्द्, निष्यंद्, अभिष्यन्द्, अभिष्यंद्, क्षर्, गल्, सृ, प्रवह्, री, द्रु;