संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अप्रवृद्ध — यत् अधिकं न वर्धते।; "अप्रवृद्धायाः व्याधेः उपचारः सत्वरं भवति।" (adjective)

Monier–Williams

अप्रवृद्ध — {a-pravṛddha} mfn. not excessively grown, (g. {pravṛddhâdi}, q.v.)