संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अप्रहत, अहत, अनघ, अप्रतिहत — यः न आहतः।; "उत्पाते एकः अप्रहतः सैनिकः अर्थिनां सहायतां करोति।" (adjective)