संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अप्रामाण्यम् — प्रमाणस्य अभावः।; "अप्रामाण्यात् कोपि अपराधी न मन्तव्यः।" (noun)

अप्रामाण्यम् — प्रमाणस्य अभावः।; "अप्रामाण्यात् सः दोषान्मुक्तः जातः।" (noun)