संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अफल

निष्फल‚ फलहीन‚ निष्प्रयोजन

fruitless, useless, vain

शब्द-भेद : विशे.

अफल

निष्फल, बंजर, अनुपजाऊ, निरर्थक

barren, unproductive, sterile

विवरणम् : न. ब.
शब्द-भेद : विशे.
Monier–Williams

अफल — {a-phalá} mf({ā})n. unfruitful, barren RV. x, 97, 15, &c##vain, unproductive RV. x, 71, 5, &c##deprived of virility R. i, 49, 1 & 11##m. Tamarix Indica##({ā}), f. the Aloe (Aloes Perfoliata)##Flacourtia Cataphracta

इन्हें भी देखें : अफलकाङ्क्षिन्; अफलता; अफलत्व; अफलप्रेप्सु; अफलाकाङ्क्षिन्; अफल्गु; अफल, फलहीन; निष्फल, असफल, विफल, व्यर्थ, निरर्थक, अफल; वन्ध्या, अप्रजा, अप्रसूत, अफल, अवकेशिन्; यज्ञः, यागः, मेधः, क्रतुः, अध्वरः, मखः, इज्या, सवः, इष्टिः, यज्ञकर्म, यजनम्, याजनम्, आहवः, सवनम्, हवः, अभिषवः, होमः, हवनम्, याज्ञिक्यम्, इष्टम्, वितानम्, मन्युः, महः, सप्ततन्तुः, दीक्षा; अकृष्यः, अकृष्या, अकृष्यम्, शुष्कः, शुष्का, शुष्कम्, निष्फलः, निष्फला, निष्फलम्, अफलः, अफला, अफलम्;