अफल
निष्फल‚ फलहीन‚ निष्प्रयोजन
fruitless, useless, vain
अफल
निष्फल, बंजर, अनुपजाऊ, निरर्थक
barren, unproductive, sterile
Monier–Williams
अफल — {a-phalá} mf({ā})n. unfruitful, barren RV. x, 97, 15, &c##vain, unproductive RV. x, 71, 5, &c##deprived of virility R. i, 49, 1 & 11##m. Tamarix Indica##({ā}), f. the Aloe (Aloes Perfoliata)##Flacourtia Cataphracta
इन्हें भी देखें :
अफलकाङ्क्षिन्;
अफलता;
अफलत्व;
अफलप्रेप्सु;
अफलाकाङ्क्षिन्;
अफल्गु;
अफल, फलहीन;
निष्फल, असफल, विफल, व्यर्थ, निरर्थक, अफल;
वन्ध्या, अप्रजा, अप्रसूत, अफल, अवकेशिन्;
यज्ञः, यागः, मेधः, क्रतुः, अध्वरः, मखः, इज्या, सवः, इष्टिः, यज्ञकर्म, यजनम्, याजनम्, आहवः, सवनम्, हवः, अभिषवः, होमः, हवनम्, याज्ञिक्यम्, इष्टम्, वितानम्, मन्युः, महः, सप्ततन्तुः, दीक्षा;
अकृष्यः, अकृष्या, अकृष्यम्, शुष्कः, शुष्का, शुष्कम्, निष्फलः, निष्फला, निष्फलम्, अफलः, अफला, अफलम्;