संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अबल

निर्बल‚ कमजोर

weak, feeble

शब्द-भेद : विशे.
Monier–Williams

अबल — {a-balá} mf({ā})n. weak, feeble RV. v, 30, 9, &c##m. the plant Tapia Crataeva##a king of Magadha VP##({ā}), f. a woman Śāk. &c##N. of a woman Kathās##(= {acalā}) one of the ten Buddhist earths##({am}), n. want of strength, weakness

इन्हें भी देखें : अबलधन्वन्; अबलवत्; अबलाबल; अबलीयस्; अबल्य; अबलास; दौर्बल्यम्, शक्तिक्षयः, शक्तिनाशः, असामर्थ्यम्, क्षीणता, क्लीबता, दीनता, अशक्तिः, क्लैब्यम्, अबलम्, कश्मलम्, कार्पण्यम्; अबला; दुर्बलता, दुर्बलत्वम्, दौर्बल्य, बलहीनता, बलहीनत्वम्, अबल्यम्, असामर्थ्यम्, आधर्ष्यम्, आबल्यम्, दीनता; शक्तिवैकल्यम्, वैह्वल्यम्, ग्लानिः, म्लानेन्द्रियः, म्लानेन्द्रिया, म्लानेन्द्रियम्, म्लानाङ्गः, म्लानाङ्गा, म्लानाङ्गम्, क्षीणबलम्, क्षीणबला, क्षीणबलः, हृतबला, हृतबलम्, हृतबलः, हृतौजाः, हृतौजः, सत्त्वक्षयः, बलक्षयः, दौर्बल्यम्, अबल्यम्, क्लैब्यम्, अशक्तिः, निःशक्तिः; स्त्री, नारी, नरी, मानुषी, मनुषी, मानवी, ललना, ललिता, रमणी, रामा, वनिता, प्रिया, महिला, योषा, योषिता, योषित्, योषीत्, वधूः, भरण्या, महेला, महेलिका, मानिनी, वामा, अङ्गना, अबला, कामिनी, जनिः, जनी, जोषा, जोषिता, जोषित्, धनिका, परिगृह्या, प्रमदा, प्रतीपदर्शिनी, विलासिनी, सिन्दूरतिलका, सीमन्तिनी, सुभ्रूः, शर्वरी; मन्द, अबल, अल्पशक्ति, निर्बल, निर्माय, फल्ग्व, कुण्ठित;

These Also : skewbald;