अभयदक्षिणा
निर्भयता की दक्षिणा
gift of fearlessness or security
अभयदक्षिणा — सङ्कटात् रक्षणार्थं ब्राह्मणाय दत्तं दानम्।; "अभयदक्षिणां प्राप्य ब्राह्मणः अतीव सुखी अभवत्।" (noun)
अभयदक्षिणा — {dakṣiṇā} f. promise or present or protection from danger Mn. iv, 247, &c