संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभयदक्षिणा

निर्भयता की दक्षिणा

gift of fearlessness or security

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

अभयदक्षिणा — सङ्कटात् रक्षणार्थं ब्राह्मणाय दत्तं दानम्।; "अभयदक्षिणां प्राप्य ब्राह्मणः अतीव सुखी अभवत्।" (noun)

Monier–Williams

अभयदक्षिणा — {dakṣiṇā} f. promise or present or protection from danger Mn. iv, 247, &c