संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभावपदार्थः — सः पदार्थः यस्य सत्ता न वर्तते।; "हिन्दुधर्मीयाणां दर्शनानुसारेण यत् वयं जागृतायां अवस्थायां पश्यामः तत् सुप्तायाम् अवस्थायां अभावपदार्थं भवति।" (noun)