संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभिक्रान्तिः — वस्तुनः एकस्मात् स्थानात् अपसारणस्य क्रिया।; "मानवनिर्मितानाम् उपग्रहाणाम् अभिक्रान्तिः अग्निबाणैः क्रियते।" (noun)