अभिख्या
शोभा‚ छवि
beauty, splendour, lustre
उदाहरणम् : काप्यभिख्या तयोरासीत्‚ रघु. १⁄४६ ।
Monier–Williams
अभिख्या — {abhi-√khyā} (Subj. 1. 2. 3. sg. {-khyam}, {-khyas} and {-khyás}, {-khyát}##impf. 3. sg. {abhy} {ákhyat}##ind. p. {-khyāya}) to see, view, perceive RV##to cast a kind or gracious look upon any one, to be gracious RV##(impf. 3. pl. {abhí ákhyan}) TS.: Caus. {-khyāpayati}, to make known Mn. &c
अभिख्या — {abhi-khyā} f. a gracious look RV. x, 112, 10##splendour RV. i, 148, 5 & viii, 23, 5##beauty Ragh. &c##fame, glory Kathās##telling L##'calling, addressing', a name, appellation
इन्हें भी देखें :
अभिख्यात;
अभिख्यातृ;
अभिख्यान;
पर्यवेक्षिका, अधिष्टात्री, अभिख्यात्री;
दृश्, ईक्ष्, वीक्ष्, संवीक्ष्, अवलोकय, आलोकय, लोकय, प्रसमीक्ष्, परिदृश्, अभिख्या, अभिप्रचक्ष्, अभिप्रेक्ष्, चक्ष्, लोक्, लोच्;
दर्शय, ईक्षय, वीक्षय, संवीक्षय, अवलोकय, आलोकय, लोकय, प्रसमीक्षय, परिदर्शय, अभिख्यापय, अभिप्रचक्षय, अभिप्रेक्षय, चक्षय, लोचय;
प्रसिद्ध, विख्यात, बहुश्रुत, अभिख्यात, अभिविख्यात, अभिविज्ञप्त, प्रज्ञात, प्रविख्यात;
यशः, कीर्तिः, ख्यातिः, प्रतिष्ठा, मर्यादा, सुकीर्तिः, सत्कीर्तिः, सुख्यातिः, परिख्यातिः, विश्रुतिः, प्रतिष्ठा, विश्रावः, प्रसिद्धिः, प्रकीर्तिः, कीर्तनम्, प्रथा, प्रथितिः, सम्प्रथी, समज्ञा, समाज्ञा, प्रतिपत्तिः, विख्यातिः, प्रविख्यातिः, प्रतिख्यातिः, समाख्या, जनश्रुतिः, जनप्रवादः, जनोदाहरणम्, कीर्तना, अभिख्यानम्, समज्या, आज्ञा;
नामधेयम्, नाम, नामधेयः, संज्ञा, अभिधानम्, अभिधा, अभिधेयम्, आख्या, अभिख्या, आह्वा, आह्वयः, उपाधिः;