अभिगमः
पास जाना‚ गमन‚ सभोगार्थ स्त्री के पास जाना
approach, sexual intercourse
संस्कृत — हिन्दी
अभिगमः — निकटं गमनस्य क्रिया।; "तस्य अभिगमस्य प्रयत्नः विफलीभूतः।" (noun)
इन्हें भी देखें :
मैथुनम्, रतम्, संभोगः, कामकेलिः, रतिकर्म, सुरतम्, सङ्गतम्, रतिलक्षम्, संवेशनम्, अभिमानितम्, घर्षितम्, संप्रयोगः, अनारतम्, अब्रह्मचर्यकम्, उपसृष्टम्, त्रिभद्रम्, क्रीडारत्नम्, महासुखम्, व्यवायः, ग्राम्यधर्मः, निधुवनम्, अभिगमनम्, अभिगमः, मैथुनगमनम्, याभः;