संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभिघातः

चोट, प्रहार, अभिसम्बन्ध

blow, stroke, pain

उदाहरणम् : शीर्षाभिघातौषधैः
विवरणम् : हन्
शब्द-भेद : पुं.

अभिघातः

प्रहार, आघात करना, संपूर्ण नाश

assault, blow, total destruction

विवरणम् : अभि + हन् + घञ्
वर्ग :
संस्कृत — हिन्दी

अभिघातः — पुरुषस्य वामतः स्त्रियाः दक्षिणतः विद्यमानः किणः।; "अभिघातः अशुभः मतः।" (noun)

इन्हें भी देखें : आघातः, अभिघातः, घातः, आहतिः, हतिः, प्रहारः, ताडनम्, पातः, पातनम्;