Monier–Williams
अभिघातित — {abhi-ghātita} mfn. struck, wounded (ifc. as {śarâbhighātita}, wounded by arrows)
अभिघातित — {abhi-ghātita} s.v
इन्हें भी देखें :
क्षतिमत्, क्षतः, परिक्षतः, क्षती, निविद्धः, व्रणितः, विद्धः, अनुविद्धः, अभिविद्धः, प्रतिविद्धः, अभिघातितः, अभ्याहतः, निर्विद्धः, अरुष्कृतः, अरुः, आतृण्णः, आविद्धः, आह्रुतः, रिष्टः, रिष्टदेहः, व्रणभृत्, व्रणभृद्, व्रणयुक्तः, व्रणवान्, समर्ण्णः, सव्याहृतिव्रणः;