संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभिजनः

पूर्व बान्धव‚ पहले पुरखा‚ परिवार‚ जाति‚ वेद एवं वेदिसम्बद्ध कुल में जन्म‚ घरवार के लोग‚ पुरखाओं की जन्मभूमि‚ नौकर चाकर

ancestors, family, race, noble birth, descendants, birthplace of ancestors, servants

शब्द-भेद : पुं.

अभिजनः

कुुुुल, कुटुबं, वंंश, जन्म, उत्तम कुल, नौकर, घर का मुखिया, जन्मभूमि

ancestors, family, race, headman of the family, birthplace, servants

विवरणम् : अभि+ जन् + घञ्
संस्कृत — हिन्दी

अभिजनः — तत् नगरं यत्र कस्यापि मूलं निवासस्थानं वर्तते।; "मम अभिजनः रायपूरनगरम् अस्ति।" (noun)

अभिजनः — गृहस्य प्रमुखः।; "वयं स्वस्य अभिजनानां सम्मानं कुर्मः।" (noun)

इन्हें भी देखें : गोत्रम्, सन्ततिः, जननम्, कुलम्, अभिजनः, सन्तानः; कुटुम्बः, परिजनः, अभिजनः;