संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभिनिवेशः

लगाव‚ (किसी चीज पर) अड़ जाना, चिपक जाना‚ जिद‚ (जीवन का) प्रेम

adherence to, insistence on, obstinacy, love (of life), clinging

उदाहरणम् : abhiniveshah
शब्द-भेद : पुं.
संस्कृत — हिन्दी

अभिनिवेशः — दृढसङ्कल्पः।; "पितामहस्य भीष्मस्य अभिनिवेशः तस्य पराजयस्य कारणम् अभवत्।" (noun)

इन्हें भी देखें : अभिनिवेशः, अतिनिर्बन्धः; एकाग्रता, ऐकाग्र्यम्, निष्ठा, निष्ठितत्वम्, एकनिष्ठता, अनन्यवृत्तिः, एकचित्ता, एकचित्तत्वम्, अनन्यचित्तता, अभिनिवेशः, चित्ताभिनिवेशः, अभियुक्तता, अभिनिविष्टता, आसक्तिः, आसक्तता, निवेशः, प्रवेशः, निविष्टता, आविष्टत्वम्, परता, मनोयोगः;