संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभिमर्शक — यस्य स्पर्शः भवति।; "अभिमर्शकस्य पुरुषस्य हस्तं झटिति त्यक्त्वा सा अग्रे अगच्छत्।" (adjective)

Monier–Williams

अभिमर्शक — {abhi-marśaka} (or less correctly