संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अभिमा — {abhi-mā} √3. to measure upon ŚBr. KātyŚr

अभिमा — {abhi-mā} f. measure (with regard to the breadth) MaitrS

इन्हें भी देखें : अभिमाद; अभिमाद्यत्क; अभिमाति; अभिमातिजित्; अभिमातिषाह्; अभिमातिषाह; अभिमातिषाह्य; अभिमातिहन्; अल्पज्ञता; त्रिकालज्ञता, त्रिकालदर्शिता; अभिमानम्, याञ्चा, प्रणयः; अभिमानी, गर्वितः, अवलिप्तः, सगर्वः, सदर्पः, उत्सिक्तः, साटोपः, साहंकारः, अहंमानी, मत्तः, समुन्नद्धः, धृष्टः, प्रतिभावान्, गर्वितचित्तः, मदोद्धतः, दर्पाध्मातः, स्मयाकुलः, अहंकृतः, अभिमानिनी, गर्विता, अवलिप्ता, सगर्वा, सदर्पा, उत्सिक्ता, साटोपा, साहंकारी, अहंमानिनी, मत्ता, समुन्नद्धा, धृष्टा, प्रतिभावती, गर्वितचित्ता, मदोद्धता, दर्पाध्माता, स्मयाकुला, अहंकृता;

These Also : proudly; egotistically; imperiously; arrogantly; vainglory; copycat; arrogant; arrogance; cavalier; conceited; grand;