अभिमुखय — कस्माद् अपि निश्चितात् स्थानात् कस्याम् अपि दिशि अवस्थानानुकूलः व्यापारः।; "तस्य गृहं मन्दिरात् पूर्वदिशम् अभिमुखयति। / अस्य गृहस्य द्वारं पूर्वदिशम् अभिमुखयति।" (verb)
अभिमुखय — {abhimukhaya} Nom. P. {yati}, to face Kir. xii, 19
इन्हें भी देखें :