संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभिमुखय — कस्माद् अपि निश्चितात् स्थानात् कस्याम् अपि दिशि अवस्थानानुकूलः व्यापारः।; "तस्य गृहं मन्दिरात् पूर्वदिशम् अभिमुखयति। / अस्य गृहस्य द्वारं पूर्वदिशम् अभिमुखयति।" (verb)

Monier–Williams

अभिमुखय — {abhimukhaya} Nom. P. {yati}, to face Kir. xii, 19

इन्हें भी देखें : प्रतिकृ, संमुखीकृ, अभिमुखीकृ, अभिमुखय;