Monier–Williams
अभिलिख् — {abhi-√likh} to engrave, write upon, draw, paint: Caus. to cause to paint, have anything painted Kathās##to cause to write down Yājñ. i, 318
इन्हें भी देखें :
ताम्रपत्रम्, ताम्रपत्त्रम्, ताम्रपट्टः, पट्टः;
अभिलिख्, पुस्तके आरोपय्, पुस्तके समारोपय्, पत्रे आरोपय्, पत्रे समारोपय्, पत्रे समर्पय्, लेख्ये आरोपय्, लेख्ये समारोपय्, लेख्ये समर्पय्, लेख्यपत्रे आरोपय्, लेख्यपत्रे समारोपय्, न्यस्, लेख्यपत्रे समर्पय्;
आलिख्, अभिलिख्, विलिख्, समालिख्, चित्र्, कव्;
अभिलिख्, अवलिख्, उत्कॄ, लिख्, संलिख्;