संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभिवादक — यः अभिवादनं करोति।; "मन्त्रिमहोदयः अभिवादकं मनुष्यम् आत्मना सह अनयत्।" (adjective)

Monier–Williams

अभिवादक — {abhi-vādaka} mfn. a saluter, saluting Comm. on Mn. ii, 125##having the intention to salute, N. (cf. {abhi-vandaka})##civil, polite L