संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभिवाद्य — अभिवादनं कर्तुं योग्यः।; "गुरुः देवाः माता पिता च अभिवाद्याः भवन्ति।" (adjective)

Monier–Williams

अभिवाद्य — {abhi-vādya} mfn. to be respectfully saluted MBh. &c