संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अभिषङ्ग — {abhi-ṣaṅga} m. (ifc. f. {ā} Ragh. xiv, 77) propensity or inclination to BhP##the state of being possessed by evil spirits (cf. {bhūtâbhiṣaṅga}) or disturbed in mind MBh##humiliation, defeat MBh. Ragh. Kum##curse or imprecation MBh##false accusation, calumny L. (cf. {mithyâbhiṣaṅga})##oath L##embracing L

इन्हें भी देखें : अभिषङ्गज्वर; अभिषङ्गिन्; अभिषङ्गः; अभिषङ्गः, प्रवृत्तिः, प्रसङ्गः, प्रवणता, विनतता; शपथः, दिव्यम्, सत्यम्, समयः, प्रत्ययः, अभीषङ्गः, अभिषङ्गः, परिग्रहः, क्रिया, शापः, शपः, शपनम्, अभिशापः, परिशापः;