संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभिषवः

पीड़न‚ स्नपन‚ स्नान‚ सुरासंधान

causing to bathe, causing pain, bath, to press or prepare wine

शब्द-भेद : पुं.
संस्कृत — हिन्दी

अभिषवः — सुरादेः प्रकिण्वनार्थे उपयुक्तः पदार्थः।; "नान इत्यस्य पदार्थस्य कृते मम अभिषवस्य आवश्यकता अस्ति।" (noun)

इन्हें भी देखें : अभिषेकः, अभिषवः, अवभृथः, अवभृथस्नपनम्; यज्ञः, यागः, मेधः, क्रतुः, अध्वरः, मखः, इज्या, सवः, इष्टिः, यज्ञकर्म, यजनम्, याजनम्, आहवः, सवनम्, हवः, अभिषवः, होमः, हवनम्, याज्ञिक्यम्, इष्टम्, वितानम्, मन्युः, महः, सप्ततन्तुः, दीक्षा;