संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभिसारः

धावा‚ मेल की जगह

attack, rendezvous

शब्द-भेद : पुं.

अभिसारः

प्रिय से मिलने के लिए जाना, नायक-नायिका का मिलन स्थान, हमला

rendazvous, attacl

विवरणम् : अभि + सृ + घञ्
संस्कृत — हिन्दी

अभिसारः — स्त्रीपुंसयोः अन्यतरस्यान्यार्थं सङ्केतस्थलगमनम्।; "विद्यापतेः पदावल्यां राधायाः अभिसारस्य रोचकं वर्णनम् अस्ति।" (noun)

इन्हें भी देखें : अभिसारः, संम्मिलनम्;