अभिसारः
धावा‚ मेल की जगह
attack, rendezvous
अभिसारः
प्रिय से मिलने के लिए जाना, नायक-नायिका का मिलन स्थान, हमला
rendazvous, attacl
अभिसारः — स्त्रीपुंसयोः अन्यतरस्यान्यार्थं सङ्केतस्थलगमनम्।; "विद्यापतेः पदावल्यां राधायाः अभिसारस्य रोचकं वर्णनम् अस्ति।" (noun)
इन्हें भी देखें :