संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभिसारः, संम्मिलनम् — स्त्रीपुंसयोरन्यतरस्य अन्यतरार्थं सङ्केतस्थलगमनम्।; "अभिसाराय गम्यमाना नायिका भरतनाट्यशास्त्रे अभिसारिका प्रोक्ता।" (noun)