संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभिसारिका

कान्त से मिलने के लिये संकेतित स्थान को जाने वाली

one who goes to a rendezvous

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

अभिसारिका — नायिकायाः दशसु भेदेषु एकः।; "अभिसारिका वल्लभं सङ्केतस्थले आह्वयति स्वयं तेन मेलितुं वा गच्छति।" (noun)

अभिसारिका — वल्लभेन सह मेलितुं सङ्केतस्थलं गच्छन्ती स्त्री।; "सर्वेभ्यः आत्मानं गोपयित्वा अभिसारिका अगच्छत्।" (noun)

Monier–Williams

अभिसारिका — {abhi-sārikā} f. a woman who goes to meet her lover or keeps an assignation Kum. vi, 43 Ragh. xvi, 12, &c

इन्हें भी देखें : अभिसारः, संम्मिलनम्;