अभिसारिका
कान्त से मिलने के लिये संकेतित स्थान को जाने वाली
one who goes to a rendezvous
अभिसारिका — नायिकायाः दशसु भेदेषु एकः।; "अभिसारिका वल्लभं सङ्केतस्थले आह्वयति स्वयं तेन मेलितुं वा गच्छति।" (noun)
अभिसारिका — वल्लभेन सह मेलितुं सङ्केतस्थलं गच्छन्ती स्त्री।; "सर्वेभ्यः आत्मानं गोपयित्वा अभिसारिका अगच्छत्।" (noun)
अभिसारिका — {abhi-sārikā} f. a woman who goes to meet her lover or keeps an assignation Kum. vi, 43 Ragh. xvi, 12, &c
इन्हें भी देखें :