Monier–Williams
अभीक्ष् — {abhī7kṣ} (√{īkṣ}), Ā. (impf. 3. du. {-aíkṣetām}) to look towards (acc.) RV. x, 121, 6
इन्हें भी देखें :
अभीक्ष्ण;
अभीक्ष्णशस्;
पृथुवाहिनी, पृथुवाहिका;
भूयो भूयः, वारं वारं, पुनः पुनः, मुहुर्मुहुः, अभीक्ष्णं, असकृत्, बहुशः, अनेकशः;
पौनः पुन्यं, सातत्यं, अभीक्ष्णता, नित्यता, अविरामः, समभिहारः, अविच्छेदः;