Monier–Williams
अभीशु — {abhīśu} m. (fr. √1. {aś} with {abhi} Nir. iii, 9), chiefly Ved. rein, bridle RV. &c##ray of light Naigh##(through incorrect interpretation of {dáśâbhīśu} q.v.) arm, finger Naigh##N. of a Ṛishi VBr
इन्हें भी देखें :
रश्मिः, मरीचिः, करः, अभीशुः, अभीषुः, मयूखः, गभस्तिः, दीधितिः, अर्कत्विट्, पादः, उस्रः, रुचिः, त्विषिः, विभा, अर्चिस्, भानुः, शिपिः, धृष्णिः, पृष्टिः, वीचिः, घृणिः, उपधृतिः, पृश्निः, स्योनः, स्यूमः, किरणः, अंशुः, किरणः;
प्रग्रहः, वागा, रश्मिः, वल्गा, दन्तालिका, संयमः, यन्त्रणम्, निग्रहः, वसुः, अभीषुः, अभीशुः;